Monday, August 15, 2022

Sri Venkateshwara Suprabhatam Prayers (VIDEO)




Sri Venkateshwara Suprabhatam Lyrics

kausalyā suprajā rāma pūrvāsandhyā pravartatē ।
uttiṣṭha naraśārdūla kartavyaṃ daivamāhnikam ॥ 1 ॥

uttiṣṭhōttiṣṭha gōvinda uttiṣṭha garuḍadhvaja ।
uttiṣṭha kamalākānta trailōkyaṃ maṅgaḻaṃ kuru ॥ 2 ॥

mātassamasta jagatāṃ madhukaiṭabhārēḥ
vakṣōvihāriṇi manōhara divyamūrtē ।
śrīsvāmini śritajanapriya dānaśīlē
śrī vēṅkaṭēśa dayitē tava suprabhātam ॥ 3 ॥

tava suprabhātamaravinda lōchanē
bhavatu prasannamukha chandramaṇḍalē ।
vidhi śaṅkarēndra vanitābhirarchitē
vṛśa śailanātha dayitē dayānidhē ॥ 4 ॥

atryādi sapta ṛṣayassamupāsya sandhyāṃ
ākāśa sindhu kamalāni manōharāṇi ।
ādāya pādayuga marchayituṃ prapannāḥ
śēṣādri śēkhara vibhō tava suprabhātam ॥ 5 ॥

pañchānanābja bhava ṣaṇmukha vāsavādyāḥ
traivikramādi charitaṃ vibudhāḥ stuvanti ।
bhāṣāpatiḥ paṭhati vāsara śuddhi mārāt
śēṣādri śēkhara vibhō tava suprabhātam ॥ 6 ॥

īśat-praphulla sarasīruha nārikēḻa
pūgadrumādi sumanōhara pālikānām ।
āvāti mandamanilaḥ sahadivya gandhaiḥ
śēṣādri śēkhara vibhō tava suprabhātam ॥ 7 ॥

unmīlyanētra yugamuttama pañjarasthāḥ
pātrāvasiṣṭa kadalī phala pāyasāni ।
bhuktvāḥ salīla mathakēḻi śukāḥ paṭhanti
śēṣādri śēkhara vibhō tava suprabhātam ॥ 8 ॥

tantrī prakarṣa madhura svanayā vipañchyā
gāyatyananta charitaṃ tava nāradō’pi ।
bhāṣā samagra masat-kṛtachāru ramyaṃ
śēṣādri śēkhara vibhō tava suprabhātam ॥ 9 ॥

bhṛṅgāvaḻī cha makaranda rasānu viddha
jhuṅkāragīta ninadaiḥ sahasēvanāya ।
niryātyupānta sarasī kamalōdarēbhyaḥ
śēṣādri śēkhara vibhō tava suprabhātam ॥ 10 ॥

yōṣāgaṇēna varadadhni vimathyamānē
ghōṣālayēṣu dadhimanthana tīvraghōṣāḥ ।
rōṣātkaliṃ vidadhatē kakubhaścha kumbhāḥ
śēṣādri śēkhara vibhō tava suprabhātam ॥ 11 ॥

padmēśamitra śatapatra gatāḻivargāḥ
hartuṃ śriyaṃ kuvalayasya nijāṅgalakṣmyāḥ ।
bhērī ninādamiva bhibhrati tīvranādam
śēṣādri śēkhara vibhō tava suprabhātam ॥ 12 ॥

śrīmannabhīṣṭa varadākhila lōka bandhō
śrī śrīnivāsa jagadēka dayaika sindhō ।
śrī dēvatā gṛha bhujāntara divyamūrtē
śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 13 ॥

śrī svāmi puṣkariṇikāplava nirmalāṅgāḥ
śrēyārthinō haraviriñchi sanandanādyāḥ ।
dvārē vasanti varanētra hatōtta māṅgāḥ
śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 14 ॥

śrī śēṣaśaila garuḍāchala vēṅkaṭādri
nārāyaṇādri vṛṣabhādri vṛṣādri mukhyām ।
ākhyāṃ tvadīya vasatē raniśaṃ vadanti
śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 15 ॥

sēvāparāḥ śiva surēśa kṛśānudharma
rakṣōmbunātha pavamāna dhanādhi nāthāḥ ।
baddhāñjali pravilasannija śīrṣadēśāḥ
śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 16 ॥

dhāṭīṣu tē vihagarāja mṛgādhirāja
nāgādhirāja gajarāja hayādhirājāḥ ।
svasvādhikāra mahimādhika marthayantē
śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 17 ॥

sūryēndu bhauma budhavākpati kāvyaśauri
svarbhānukētu diviśat-pariśat-pradhānāḥ ।
tvaddāsadāsa charamāvadhi dāsadāsāḥ
śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 18 ॥

tat-pādadhūḻi bharita sphuritōttamāṅgāḥ
svargāpavarga nirapēkṣa nijāntaraṅgāḥ ।
kalpāgamā kalanayā”kulatāṃ labhantē
śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 19 ॥

tvadgōpurāgra śikharāṇi nirīkṣamāṇāḥ
svargāpavarga padavīṃ paramāṃ śrayantaḥ ।
martyā manuṣya bhuvanē matimāśrayantē
śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 20 ॥

śrī bhūmināyaka dayādi guṇāmṛtābdē
dēvādidēva jagadēka śaraṇyamūrtē ।
śrīmannananta garuḍādibhi rarchitāṅghrē
śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 21 ॥

śrī padmanābha puruṣōttama vāsudēva
vaikuṇṭha mādhava janārdhana chakrapāṇē ।
śrī vatsa chihna śaraṇāgata pārijāta
śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 22 ॥

kandarpa darpa hara sundara divya mūrtē
kāntā kuchāmburuha kuṭmala lōladṛṣṭē ।
kalyāṇa nirmala guṇākara divyakīrtē
śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 23 ॥

mīnākṛtē kamaṭhakōla nṛsiṃha varṇin
svāmin paraśvatha tapōdhana rāmachandra ।
śēṣāṃśarāma yadunandana kalkirūpa
śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 24 ॥

ēlālavaṅga ghanasāra sugandhi tīrthaṃ
divyaṃ viyatsaritu hēmaghaṭēṣu pūrṇam ।
dhṛtvādya vaidika śikhāmaṇayaḥ prahṛṣṭāḥ
tiṣṭhanti vēṅkaṭapatē tava suprabhātam ॥ 25 ॥

bhāsvānudēti vikachāni sarōruhāṇi
sampūrayanti ninadaiḥ kakubhō vihaṅgāḥ ।
śrīvaiṣṇavāḥ satata marthita maṅgaḻāstē
dhāmāśrayanti tava vēṅkaṭa suprabhātam ॥ 26 ॥

brahmādayā ssuravarā ssamaharṣayastē
santassanandana mukhāstvatha yōgivaryāḥ ।
dhāmāntikē tava hi maṅgaḻa vastu hastāḥ
śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 27 ॥

lakśmīnivāsa niravadya guṇaika sindhō
saṃsārasāgara samuttaraṇaika sētō ।
vēdānta vēdya nijavaibhava bhakta bhōgya
śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 28 ॥

itthaṃ vṛṣāchalapatēriha suprabhātaṃ
yē mānavāḥ pratidinaṃ paṭhituṃ pravṛttāḥ ।
tēṣāṃ prabhāta samayē smṛtiraṅgabhājāṃ
prajñāṃ parārtha sulabhāṃ paramāṃ prasūtē ॥ 29 ॥

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.